| Singular | Dual | Plural |
Nominativo |
भक्तोपसाधकः
bhaktopasādhakaḥ
|
भक्तोपसाधकौ
bhaktopasādhakau
|
भक्तोपसाधकाः
bhaktopasādhakāḥ
|
Vocativo |
भक्तोपसाधक
bhaktopasādhaka
|
भक्तोपसाधकौ
bhaktopasādhakau
|
भक्तोपसाधकाः
bhaktopasādhakāḥ
|
Acusativo |
भक्तोपसाधकम्
bhaktopasādhakam
|
भक्तोपसाधकौ
bhaktopasādhakau
|
भक्तोपसाधकान्
bhaktopasādhakān
|
Instrumental |
भक्तोपसाधकेन
bhaktopasādhakena
|
भक्तोपसाधकाभ्याम्
bhaktopasādhakābhyām
|
भक्तोपसाधकैः
bhaktopasādhakaiḥ
|
Dativo |
भक्तोपसाधकाय
bhaktopasādhakāya
|
भक्तोपसाधकाभ्याम्
bhaktopasādhakābhyām
|
भक्तोपसाधकेभ्यः
bhaktopasādhakebhyaḥ
|
Ablativo |
भक्तोपसाधकात्
bhaktopasādhakāt
|
भक्तोपसाधकाभ्याम्
bhaktopasādhakābhyām
|
भक्तोपसाधकेभ्यः
bhaktopasādhakebhyaḥ
|
Genitivo |
भक्तोपसाधकस्य
bhaktopasādhakasya
|
भक्तोपसाधकयोः
bhaktopasādhakayoḥ
|
भक्तोपसाधकानाम्
bhaktopasādhakānām
|
Locativo |
भक्तोपसाधके
bhaktopasādhake
|
भक्तोपसाधकयोः
bhaktopasādhakayoḥ
|
भक्तोपसाधकेषु
bhaktopasādhakeṣu
|