Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तोपसाधक bhaktopasādhaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तोपसाधकः bhaktopasādhakaḥ
भक्तोपसाधकौ bhaktopasādhakau
भक्तोपसाधकाः bhaktopasādhakāḥ
Vocativo भक्तोपसाधक bhaktopasādhaka
भक्तोपसाधकौ bhaktopasādhakau
भक्तोपसाधकाः bhaktopasādhakāḥ
Acusativo भक्तोपसाधकम् bhaktopasādhakam
भक्तोपसाधकौ bhaktopasādhakau
भक्तोपसाधकान् bhaktopasādhakān
Instrumental भक्तोपसाधकेन bhaktopasādhakena
भक्तोपसाधकाभ्याम् bhaktopasādhakābhyām
भक्तोपसाधकैः bhaktopasādhakaiḥ
Dativo भक्तोपसाधकाय bhaktopasādhakāya
भक्तोपसाधकाभ्याम् bhaktopasādhakābhyām
भक्तोपसाधकेभ्यः bhaktopasādhakebhyaḥ
Ablativo भक्तोपसाधकात् bhaktopasādhakāt
भक्तोपसाधकाभ्याम् bhaktopasādhakābhyām
भक्तोपसाधकेभ्यः bhaktopasādhakebhyaḥ
Genitivo भक्तोपसाधकस्य bhaktopasādhakasya
भक्तोपसाधकयोः bhaktopasādhakayoḥ
भक्तोपसाधकानाम् bhaktopasādhakānām
Locativo भक्तोपसाधके bhaktopasādhake
भक्तोपसाधकयोः bhaktopasādhakayoḥ
भक्तोपसाधकेषु bhaktopasādhakeṣu