| Singular | Dual | Plural |
Nominativo |
भक्तिकल्पलता
bhaktikalpalatā
|
भक्तिकल्पलते
bhaktikalpalate
|
भक्तिकल्पलताः
bhaktikalpalatāḥ
|
Vocativo |
भक्तिकल्पलते
bhaktikalpalate
|
भक्तिकल्पलते
bhaktikalpalate
|
भक्तिकल्पलताः
bhaktikalpalatāḥ
|
Acusativo |
भक्तिकल्पलताम्
bhaktikalpalatām
|
भक्तिकल्पलते
bhaktikalpalate
|
भक्तिकल्पलताः
bhaktikalpalatāḥ
|
Instrumental |
भक्तिकल्पलतया
bhaktikalpalatayā
|
भक्तिकल्पलताभ्याम्
bhaktikalpalatābhyām
|
भक्तिकल्पलताभिः
bhaktikalpalatābhiḥ
|
Dativo |
भक्तिकल्पलतायै
bhaktikalpalatāyai
|
भक्तिकल्पलताभ्याम्
bhaktikalpalatābhyām
|
भक्तिकल्पलताभ्यः
bhaktikalpalatābhyaḥ
|
Ablativo |
भक्तिकल्पलतायाः
bhaktikalpalatāyāḥ
|
भक्तिकल्पलताभ्याम्
bhaktikalpalatābhyām
|
भक्तिकल्पलताभ्यः
bhaktikalpalatābhyaḥ
|
Genitivo |
भक्तिकल्पलतायाः
bhaktikalpalatāyāḥ
|
भक्तिकल्पलतयोः
bhaktikalpalatayoḥ
|
भक्तिकल्पलतानाम्
bhaktikalpalatānām
|
Locativo |
भक्तिकल्पलतायाम्
bhaktikalpalatāyām
|
भक्तिकल्पलतयोः
bhaktikalpalatayoḥ
|
भक्तिकल्पलतासु
bhaktikalpalatāsu
|