| Singular | Dual | Plural |
Nominativo |
भक्तिगम्या
bhaktigamyā
|
भक्तिगम्ये
bhaktigamye
|
भक्तिगम्याः
bhaktigamyāḥ
|
Vocativo |
भक्तिगम्ये
bhaktigamye
|
भक्तिगम्ये
bhaktigamye
|
भक्तिगम्याः
bhaktigamyāḥ
|
Acusativo |
भक्तिगम्याम्
bhaktigamyām
|
भक्तिगम्ये
bhaktigamye
|
भक्तिगम्याः
bhaktigamyāḥ
|
Instrumental |
भक्तिगम्यया
bhaktigamyayā
|
भक्तिगम्याभ्याम्
bhaktigamyābhyām
|
भक्तिगम्याभिः
bhaktigamyābhiḥ
|
Dativo |
भक्तिगम्यायै
bhaktigamyāyai
|
भक्तिगम्याभ्याम्
bhaktigamyābhyām
|
भक्तिगम्याभ्यः
bhaktigamyābhyaḥ
|
Ablativo |
भक्तिगम्यायाः
bhaktigamyāyāḥ
|
भक्तिगम्याभ्याम्
bhaktigamyābhyām
|
भक्तिगम्याभ्यः
bhaktigamyābhyaḥ
|
Genitivo |
भक्तिगम्यायाः
bhaktigamyāyāḥ
|
भक्तिगम्ययोः
bhaktigamyayoḥ
|
भक्तिगम्यानाम्
bhaktigamyānām
|
Locativo |
भक्तिगम्यायाम्
bhaktigamyāyām
|
भक्तिगम्ययोः
bhaktigamyayoḥ
|
भक्तिगम्यासु
bhaktigamyāsu
|