| Singular | Dual | Plural |
Nominativo |
भक्तिदूती
bhaktidūtī
|
भक्तिदूत्यौ
bhaktidūtyau
|
भक्तिदूत्यः
bhaktidūtyaḥ
|
Vocativo |
भक्तिदूति
bhaktidūti
|
भक्तिदूत्यौ
bhaktidūtyau
|
भक्तिदूत्यः
bhaktidūtyaḥ
|
Acusativo |
भक्तिदूतीम्
bhaktidūtīm
|
भक्तिदूत्यौ
bhaktidūtyau
|
भक्तिदूतीः
bhaktidūtīḥ
|
Instrumental |
भक्तिदूत्या
bhaktidūtyā
|
भक्तिदूतीभ्याम्
bhaktidūtībhyām
|
भक्तिदूतीभिः
bhaktidūtībhiḥ
|
Dativo |
भक्तिदूत्यै
bhaktidūtyai
|
भक्तिदूतीभ्याम्
bhaktidūtībhyām
|
भक्तिदूतीभ्यः
bhaktidūtībhyaḥ
|
Ablativo |
भक्तिदूत्याः
bhaktidūtyāḥ
|
भक्तिदूतीभ्याम्
bhaktidūtībhyām
|
भक्तिदूतीभ्यः
bhaktidūtībhyaḥ
|
Genitivo |
भक्तिदूत्याः
bhaktidūtyāḥ
|
भक्तिदूत्योः
bhaktidūtyoḥ
|
भक्तिदूतीनाम्
bhaktidūtīnām
|
Locativo |
भक्तिदूत्याम्
bhaktidūtyām
|
भक्तिदूत्योः
bhaktidūtyoḥ
|
भक्तिदूतीषु
bhaktidūtīṣu
|