| Singular | Dual | Plural |
| Nominativo |
भक्तिदूती
bhaktidūtī
|
भक्तिदूत्यौ
bhaktidūtyau
|
भक्तिदूत्यः
bhaktidūtyaḥ
|
| Vocativo |
भक्तिदूति
bhaktidūti
|
भक्तिदूत्यौ
bhaktidūtyau
|
भक्तिदूत्यः
bhaktidūtyaḥ
|
| Acusativo |
भक्तिदूतीम्
bhaktidūtīm
|
भक्तिदूत्यौ
bhaktidūtyau
|
भक्तिदूतीः
bhaktidūtīḥ
|
| Instrumental |
भक्तिदूत्या
bhaktidūtyā
|
भक्तिदूतीभ्याम्
bhaktidūtībhyām
|
भक्तिदूतीभिः
bhaktidūtībhiḥ
|
| Dativo |
भक्तिदूत्यै
bhaktidūtyai
|
भक्तिदूतीभ्याम्
bhaktidūtībhyām
|
भक्तिदूतीभ्यः
bhaktidūtībhyaḥ
|
| Ablativo |
भक्तिदूत्याः
bhaktidūtyāḥ
|
भक्तिदूतीभ्याम्
bhaktidūtībhyām
|
भक्तिदूतीभ्यः
bhaktidūtībhyaḥ
|
| Genitivo |
भक्तिदूत्याः
bhaktidūtyāḥ
|
भक्तिदूत्योः
bhaktidūtyoḥ
|
भक्तिदूतीनाम्
bhaktidūtīnām
|
| Locativo |
भक्तिदूत्याम्
bhaktidūtyām
|
भक्तिदूत्योः
bhaktidūtyoḥ
|
भक्तिदूतीषु
bhaktidūtīṣu
|