| Singular | Dual | Plural |
| Nominativo |
भक्तिभवः
bhaktibhavaḥ
|
भक्तिभवौ
bhaktibhavau
|
भक्तिभवाः
bhaktibhavāḥ
|
| Vocativo |
भक्तिभव
bhaktibhava
|
भक्तिभवौ
bhaktibhavau
|
भक्तिभवाः
bhaktibhavāḥ
|
| Acusativo |
भक्तिभवम्
bhaktibhavam
|
भक्तिभवौ
bhaktibhavau
|
भक्तिभवान्
bhaktibhavān
|
| Instrumental |
भक्तिभवेन
bhaktibhavena
|
भक्तिभवाभ्याम्
bhaktibhavābhyām
|
भक्तिभवैः
bhaktibhavaiḥ
|
| Dativo |
भक्तिभवाय
bhaktibhavāya
|
भक्तिभवाभ्याम्
bhaktibhavābhyām
|
भक्तिभवेभ्यः
bhaktibhavebhyaḥ
|
| Ablativo |
भक्तिभवात्
bhaktibhavāt
|
भक्तिभवाभ्याम्
bhaktibhavābhyām
|
भक्तिभवेभ्यः
bhaktibhavebhyaḥ
|
| Genitivo |
भक्तिभवस्य
bhaktibhavasya
|
भक्तिभवयोः
bhaktibhavayoḥ
|
भक्तिभवानाम्
bhaktibhavānām
|
| Locativo |
भक्तिभवे
bhaktibhave
|
भक्तिभवयोः
bhaktibhavayoḥ
|
भक्तिभवेषु
bhaktibhaveṣu
|