| Singular | Dual | Plural |
| Nominativo |
भक्तिमार्गः
bhaktimārgaḥ
|
भक्तिमार्गौ
bhaktimārgau
|
भक्तिमार्गाः
bhaktimārgāḥ
|
| Vocativo |
भक्तिमार्ग
bhaktimārga
|
भक्तिमार्गौ
bhaktimārgau
|
भक्तिमार्गाः
bhaktimārgāḥ
|
| Acusativo |
भक्तिमार्गम्
bhaktimārgam
|
भक्तिमार्गौ
bhaktimārgau
|
भक्तिमार्गान्
bhaktimārgān
|
| Instrumental |
भक्तिमार्गेण
bhaktimārgeṇa
|
भक्तिमार्गाभ्याम्
bhaktimārgābhyām
|
भक्तिमार्गैः
bhaktimārgaiḥ
|
| Dativo |
भक्तिमार्गाय
bhaktimārgāya
|
भक्तिमार्गाभ्याम्
bhaktimārgābhyām
|
भक्तिमार्गेभ्यः
bhaktimārgebhyaḥ
|
| Ablativo |
भक्तिमार्गात्
bhaktimārgāt
|
भक्तिमार्गाभ्याम्
bhaktimārgābhyām
|
भक्तिमार्गेभ्यः
bhaktimārgebhyaḥ
|
| Genitivo |
भक्तिमार्गस्य
bhaktimārgasya
|
भक्तिमार्गयोः
bhaktimārgayoḥ
|
भक्तिमार्गाणाम्
bhaktimārgāṇām
|
| Locativo |
भक्तिमार्गे
bhaktimārge
|
भक्तिमार्गयोः
bhaktimārgayoḥ
|
भक्तिमार्गेषु
bhaktimārgeṣu
|