| Singular | Dual | Plural |
Nominativo |
भक्तिरत्नावली
bhaktiratnāvalī
|
भक्तिरत्नावल्यौ
bhaktiratnāvalyau
|
भक्तिरत्नावल्यः
bhaktiratnāvalyaḥ
|
Vocativo |
भक्तिरत्नावलि
bhaktiratnāvali
|
भक्तिरत्नावल्यौ
bhaktiratnāvalyau
|
भक्तिरत्नावल्यः
bhaktiratnāvalyaḥ
|
Acusativo |
भक्तिरत्नावलीम्
bhaktiratnāvalīm
|
भक्तिरत्नावल्यौ
bhaktiratnāvalyau
|
भक्तिरत्नावलीः
bhaktiratnāvalīḥ
|
Instrumental |
भक्तिरत्नावल्या
bhaktiratnāvalyā
|
भक्तिरत्नावलीभ्याम्
bhaktiratnāvalībhyām
|
भक्तिरत्नावलीभिः
bhaktiratnāvalībhiḥ
|
Dativo |
भक्तिरत्नावल्यै
bhaktiratnāvalyai
|
भक्तिरत्नावलीभ्याम्
bhaktiratnāvalībhyām
|
भक्तिरत्नावलीभ्यः
bhaktiratnāvalībhyaḥ
|
Ablativo |
भक्तिरत्नावल्याः
bhaktiratnāvalyāḥ
|
भक्तिरत्नावलीभ्याम्
bhaktiratnāvalībhyām
|
भक्तिरत्नावलीभ्यः
bhaktiratnāvalībhyaḥ
|
Genitivo |
भक्तिरत्नावल्याः
bhaktiratnāvalyāḥ
|
भक्तिरत्नावल्योः
bhaktiratnāvalyoḥ
|
भक्तिरत्नावलीनाम्
bhaktiratnāvalīnām
|
Locativo |
भक्तिरत्नावल्याम्
bhaktiratnāvalyām
|
भक्तिरत्नावल्योः
bhaktiratnāvalyoḥ
|
भक्तिरत्नावलीषु
bhaktiratnāvalīṣu
|