| Singular | Dual | Plural |
| Nominative |
भक्तिरत्नावली
bhaktiratnāvalī
|
भक्तिरत्नावल्यौ
bhaktiratnāvalyau
|
भक्तिरत्नावल्यः
bhaktiratnāvalyaḥ
|
| Vocative |
भक्तिरत्नावलि
bhaktiratnāvali
|
भक्तिरत्नावल्यौ
bhaktiratnāvalyau
|
भक्तिरत्नावल्यः
bhaktiratnāvalyaḥ
|
| Accusative |
भक्तिरत्नावलीम्
bhaktiratnāvalīm
|
भक्तिरत्नावल्यौ
bhaktiratnāvalyau
|
भक्तिरत्नावलीः
bhaktiratnāvalīḥ
|
| Instrumental |
भक्तिरत्नावल्या
bhaktiratnāvalyā
|
भक्तिरत्नावलीभ्याम्
bhaktiratnāvalībhyām
|
भक्तिरत्नावलीभिः
bhaktiratnāvalībhiḥ
|
| Dative |
भक्तिरत्नावल्यै
bhaktiratnāvalyai
|
भक्तिरत्नावलीभ्याम्
bhaktiratnāvalībhyām
|
भक्तिरत्नावलीभ्यः
bhaktiratnāvalībhyaḥ
|
| Ablative |
भक्तिरत्नावल्याः
bhaktiratnāvalyāḥ
|
भक्तिरत्नावलीभ्याम्
bhaktiratnāvalībhyām
|
भक्तिरत्नावलीभ्यः
bhaktiratnāvalībhyaḥ
|
| Genitive |
भक्तिरत्नावल्याः
bhaktiratnāvalyāḥ
|
भक्तिरत्नावल्योः
bhaktiratnāvalyoḥ
|
भक्तिरत्नावलीनाम्
bhaktiratnāvalīnām
|
| Locative |
भक्तिरत्नावल्याम्
bhaktiratnāvalyām
|
भक्तिरत्नावल्योः
bhaktiratnāvalyoḥ
|
भक्तिरत्नावलीषु
bhaktiratnāvalīṣu
|