| Singular | Dual | Plural |
Nominativo |
भक्तिवादः
bhaktivādaḥ
|
भक्तिवादौ
bhaktivādau
|
भक्तिवादाः
bhaktivādāḥ
|
Vocativo |
भक्तिवाद
bhaktivāda
|
भक्तिवादौ
bhaktivādau
|
भक्तिवादाः
bhaktivādāḥ
|
Acusativo |
भक्तिवादम्
bhaktivādam
|
भक्तिवादौ
bhaktivādau
|
भक्तिवादान्
bhaktivādān
|
Instrumental |
भक्तिवादेन
bhaktivādena
|
भक्तिवादाभ्याम्
bhaktivādābhyām
|
भक्तिवादैः
bhaktivādaiḥ
|
Dativo |
भक्तिवादाय
bhaktivādāya
|
भक्तिवादाभ्याम्
bhaktivādābhyām
|
भक्तिवादेभ्यः
bhaktivādebhyaḥ
|
Ablativo |
भक्तिवादात्
bhaktivādāt
|
भक्तिवादाभ्याम्
bhaktivādābhyām
|
भक्तिवादेभ्यः
bhaktivādebhyaḥ
|
Genitivo |
भक्तिवादस्य
bhaktivādasya
|
भक्तिवादयोः
bhaktivādayoḥ
|
भक्तिवादानाम्
bhaktivādānām
|
Locativo |
भक्तिवादे
bhaktivāde
|
भक्तिवादयोः
bhaktivādayoḥ
|
भक्तिवादेषु
bhaktivādeṣu
|