| Singular | Dual | Plural |
Nominativo |
भक्तीद्यावापृथिवी
bhaktīdyāvāpṛthivī
|
भक्तीद्यावापृथिव्यौ
bhaktīdyāvāpṛthivyau
|
भक्तीद्यावापृथिव्यः
bhaktīdyāvāpṛthivyaḥ
|
Vocativo |
भक्तीद्यावापृथिवि
bhaktīdyāvāpṛthivi
|
भक्तीद्यावापृथिव्यौ
bhaktīdyāvāpṛthivyau
|
भक्तीद्यावापृथिव्यः
bhaktīdyāvāpṛthivyaḥ
|
Acusativo |
भक्तीद्यावापृथिवीम्
bhaktīdyāvāpṛthivīm
|
भक्तीद्यावापृथिव्यौ
bhaktīdyāvāpṛthivyau
|
भक्तीद्यावापृथिवीः
bhaktīdyāvāpṛthivīḥ
|
Instrumental |
भक्तीद्यावापृथिव्या
bhaktīdyāvāpṛthivyā
|
भक्तीद्यावापृथिवीभ्याम्
bhaktīdyāvāpṛthivībhyām
|
भक्तीद्यावापृथिवीभिः
bhaktīdyāvāpṛthivībhiḥ
|
Dativo |
भक्तीद्यावापृथिव्यै
bhaktīdyāvāpṛthivyai
|
भक्तीद्यावापृथिवीभ्याम्
bhaktīdyāvāpṛthivībhyām
|
भक्तीद्यावापृथिवीभ्यः
bhaktīdyāvāpṛthivībhyaḥ
|
Ablativo |
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
भक्तीद्यावापृथिवीभ्याम्
bhaktīdyāvāpṛthivībhyām
|
भक्तीद्यावापृथिवीभ्यः
bhaktīdyāvāpṛthivībhyaḥ
|
Genitivo |
भक्तीद्यावापृथिव्याः
bhaktīdyāvāpṛthivyāḥ
|
भक्तीद्यावापृथिव्योः
bhaktīdyāvāpṛthivyoḥ
|
भक्तीद्यावापृथिवीनाम्
bhaktīdyāvāpṛthivīnām
|
Locativo |
भक्तीद्यावापृथिव्याम्
bhaktīdyāvāpṛthivyām
|
भक्तीद्यावापृथिव्योः
bhaktīdyāvāpṛthivyoḥ
|
भक्तीद्यावापृथिवीषु
bhaktīdyāvāpṛthivīṣu
|