Sanskrit tools

Sanskrit declension


Declension of भक्तीद्यावापृथिवी bhaktīdyāvāpṛthivī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तीद्यावापृथिवी bhaktīdyāvāpṛthivī
भक्तीद्यावापृथिव्यौ bhaktīdyāvāpṛthivyau
भक्तीद्यावापृथिव्यः bhaktīdyāvāpṛthivyaḥ
Vocative भक्तीद्यावापृथिवि bhaktīdyāvāpṛthivi
भक्तीद्यावापृथिव्यौ bhaktīdyāvāpṛthivyau
भक्तीद्यावापृथिव्यः bhaktīdyāvāpṛthivyaḥ
Accusative भक्तीद्यावापृथिवीम् bhaktīdyāvāpṛthivīm
भक्तीद्यावापृथिव्यौ bhaktīdyāvāpṛthivyau
भक्तीद्यावापृथिवीः bhaktīdyāvāpṛthivīḥ
Instrumental भक्तीद्यावापृथिव्या bhaktīdyāvāpṛthivyā
भक्तीद्यावापृथिवीभ्याम् bhaktīdyāvāpṛthivībhyām
भक्तीद्यावापृथिवीभिः bhaktīdyāvāpṛthivībhiḥ
Dative भक्तीद्यावापृथिव्यै bhaktīdyāvāpṛthivyai
भक्तीद्यावापृथिवीभ्याम् bhaktīdyāvāpṛthivībhyām
भक्तीद्यावापृथिवीभ्यः bhaktīdyāvāpṛthivībhyaḥ
Ablative भक्तीद्यावापृथिव्याः bhaktīdyāvāpṛthivyāḥ
भक्तीद्यावापृथिवीभ्याम् bhaktīdyāvāpṛthivībhyām
भक्तीद्यावापृथिवीभ्यः bhaktīdyāvāpṛthivībhyaḥ
Genitive भक्तीद्यावापृथिव्याः bhaktīdyāvāpṛthivyāḥ
भक्तीद्यावापृथिव्योः bhaktīdyāvāpṛthivyoḥ
भक्तीद्यावापृथिवीनाम् bhaktīdyāvāpṛthivīnām
Locative भक्तीद्यावापृथिव्याम् bhaktīdyāvāpṛthivyām
भक्तीद्यावापृथिव्योः bhaktīdyāvāpṛthivyoḥ
भक्तीद्यावापृथिवीषु bhaktīdyāvāpṛthivīṣu