Singular | Dual | Plural | |
Nominativo |
भक्त्री
bhaktrī |
भक्त्र्यौ
bhaktryau |
भक्त्र्यः
bhaktryaḥ |
Vocativo |
भक्त्रि
bhaktri |
भक्त्र्यौ
bhaktryau |
भक्त्र्यः
bhaktryaḥ |
Acusativo |
भक्त्रीम्
bhaktrīm |
भक्त्र्यौ
bhaktryau |
भक्त्रीः
bhaktrīḥ |
Instrumental |
भक्त्र्या
bhaktryā |
भक्त्रीभ्याम्
bhaktrībhyām |
भक्त्रीभिः
bhaktrībhiḥ |
Dativo |
भक्त्र्यै
bhaktryai |
भक्त्रीभ्याम्
bhaktrībhyām |
भक्त्रीभ्यः
bhaktrībhyaḥ |
Ablativo |
भक्त्र्याः
bhaktryāḥ |
भक्त्रीभ्याम्
bhaktrībhyām |
भक्त्रीभ्यः
bhaktrībhyaḥ |
Genitivo |
भक्त्र्याः
bhaktryāḥ |
भक्त्र्योः
bhaktryoḥ |
भक्त्रीणाम्
bhaktrīṇām |
Locativo |
भक्त्र्याम्
bhaktryām |
भक्त्र्योः
bhaktryoḥ |
भक्त्रीषु
bhaktrīṣu |