Singular | Dual | Plural | |
Nominative |
भक्त्री
bhaktrī |
भक्त्र्यौ
bhaktryau |
भक्त्र्यः
bhaktryaḥ |
Vocative |
भक्त्रि
bhaktri |
भक्त्र्यौ
bhaktryau |
भक्त्र्यः
bhaktryaḥ |
Accusative |
भक्त्रीम्
bhaktrīm |
भक्त्र्यौ
bhaktryau |
भक्त्रीः
bhaktrīḥ |
Instrumental |
भक्त्र्या
bhaktryā |
भक्त्रीभ्याम्
bhaktrībhyām |
भक्त्रीभिः
bhaktrībhiḥ |
Dative |
भक्त्र्यै
bhaktryai |
भक्त्रीभ्याम्
bhaktrībhyām |
भक्त्रीभ्यः
bhaktrībhyaḥ |
Ablative |
भक्त्र्याः
bhaktryāḥ |
भक्त्रीभ्याम्
bhaktrībhyām |
भक्त्रीभ्यः
bhaktrībhyaḥ |
Genitive |
भक्त्र्याः
bhaktryāḥ |
भक्त्र्योः
bhaktryoḥ |
भक्त्रीणाम्
bhaktrīṇām |
Locative |
भक्त्र्याम्
bhaktryām |
भक्त्र्योः
bhaktryoḥ |
भक्त्रीषु
bhaktrīṣu |