Herramientas de sánscrito

Declinación del sánscrito


Declinación de भगकाम bhagakāma, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भगकामम् bhagakāmam
भगकामे bhagakāme
भगकामानि bhagakāmāni
Vocativo भगकाम bhagakāma
भगकामे bhagakāme
भगकामानि bhagakāmāni
Acusativo भगकामम् bhagakāmam
भगकामे bhagakāme
भगकामानि bhagakāmāni
Instrumental भगकामेन bhagakāmena
भगकामाभ्याम् bhagakāmābhyām
भगकामैः bhagakāmaiḥ
Dativo भगकामाय bhagakāmāya
भगकामाभ्याम् bhagakāmābhyām
भगकामेभ्यः bhagakāmebhyaḥ
Ablativo भगकामात् bhagakāmāt
भगकामाभ्याम् bhagakāmābhyām
भगकामेभ्यः bhagakāmebhyaḥ
Genitivo भगकामस्य bhagakāmasya
भगकामयोः bhagakāmayoḥ
भगकामानाम् bhagakāmānām
Locativo भगकामे bhagakāme
भगकामयोः bhagakāmayoḥ
भगकामेषु bhagakāmeṣu