Singular | Dual | Plural | |
Nominativo |
भगकामम्
bhagakāmam |
भगकामे
bhagakāme |
भगकामानि
bhagakāmāni |
Vocativo |
भगकाम
bhagakāma |
भगकामे
bhagakāme |
भगकामानि
bhagakāmāni |
Acusativo |
भगकामम्
bhagakāmam |
भगकामे
bhagakāme |
भगकामानि
bhagakāmāni |
Instrumental |
भगकामेन
bhagakāmena |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामैः
bhagakāmaiḥ |
Dativo |
भगकामाय
bhagakāmāya |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामेभ्यः
bhagakāmebhyaḥ |
Ablativo |
भगकामात्
bhagakāmāt |
भगकामाभ्याम्
bhagakāmābhyām |
भगकामेभ्यः
bhagakāmebhyaḥ |
Genitivo |
भगकामस्य
bhagakāmasya |
भगकामयोः
bhagakāmayoḥ |
भगकामानाम्
bhagakāmānām |
Locativo |
भगकामे
bhagakāme |
भगकामयोः
bhagakāmayoḥ |
भगकामेषु
bhagakāmeṣu |