| Singular | Dual | Plural |
| Nominativo |
भगाधानः
bhagādhānaḥ
|
भगाधानौ
bhagādhānau
|
भगाधानाः
bhagādhānāḥ
|
| Vocativo |
भगाधान
bhagādhāna
|
भगाधानौ
bhagādhānau
|
भगाधानाः
bhagādhānāḥ
|
| Acusativo |
भगाधानम्
bhagādhānam
|
भगाधानौ
bhagādhānau
|
भगाधानान्
bhagādhānān
|
| Instrumental |
भगाधानेन
bhagādhānena
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानैः
bhagādhānaiḥ
|
| Dativo |
भगाधानाय
bhagādhānāya
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानेभ्यः
bhagādhānebhyaḥ
|
| Ablativo |
भगाधानात्
bhagādhānāt
|
भगाधानाभ्याम्
bhagādhānābhyām
|
भगाधानेभ्यः
bhagādhānebhyaḥ
|
| Genitivo |
भगाधानस्य
bhagādhānasya
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानानाम्
bhagādhānānām
|
| Locativo |
भगाधाने
bhagādhāne
|
भगाधानयोः
bhagādhānayoḥ
|
भगाधानेषु
bhagādhāneṣu
|