| Singular | Dual | Plural |
| Nominativo |
भगवत्तत्त्वदीपिका
bhagavattattvadīpikā
|
भगवत्तत्त्वदीपिके
bhagavattattvadīpike
|
भगवत्तत्त्वदीपिकाः
bhagavattattvadīpikāḥ
|
| Vocativo |
भगवत्तत्त्वदीपिके
bhagavattattvadīpike
|
भगवत्तत्त्वदीपिके
bhagavattattvadīpike
|
भगवत्तत्त्वदीपिकाः
bhagavattattvadīpikāḥ
|
| Acusativo |
भगवत्तत्त्वदीपिकाम्
bhagavattattvadīpikām
|
भगवत्तत्त्वदीपिके
bhagavattattvadīpike
|
भगवत्तत्त्वदीपिकाः
bhagavattattvadīpikāḥ
|
| Instrumental |
भगवत्तत्त्वदीपिकया
bhagavattattvadīpikayā
|
भगवत्तत्त्वदीपिकाभ्याम्
bhagavattattvadīpikābhyām
|
भगवत्तत्त्वदीपिकाभिः
bhagavattattvadīpikābhiḥ
|
| Dativo |
भगवत्तत्त्वदीपिकायै
bhagavattattvadīpikāyai
|
भगवत्तत्त्वदीपिकाभ्याम्
bhagavattattvadīpikābhyām
|
भगवत्तत्त्वदीपिकाभ्यः
bhagavattattvadīpikābhyaḥ
|
| Ablativo |
भगवत्तत्त्वदीपिकायाः
bhagavattattvadīpikāyāḥ
|
भगवत्तत्त्वदीपिकाभ्याम्
bhagavattattvadīpikābhyām
|
भगवत्तत्त्वदीपिकाभ्यः
bhagavattattvadīpikābhyaḥ
|
| Genitivo |
भगवत्तत्त्वदीपिकायाः
bhagavattattvadīpikāyāḥ
|
भगवत्तत्त्वदीपिकयोः
bhagavattattvadīpikayoḥ
|
भगवत्तत्त्वदीपिकानाम्
bhagavattattvadīpikānām
|
| Locativo |
भगवत्तत्त्वदीपिकायाम्
bhagavattattvadīpikāyām
|
भगवत्तत्त्वदीपिकयोः
bhagavattattvadīpikayoḥ
|
भगवत्तत्त्वदीपिकासु
bhagavattattvadīpikāsu
|