| Singular | Dual | Plural |
Nominativo |
भगवत्त्वम्
bhagavattvam
|
भगवत्त्वे
bhagavattve
|
भगवत्त्वानि
bhagavattvāni
|
Vocativo |
भगवत्त्व
bhagavattva
|
भगवत्त्वे
bhagavattve
|
भगवत्त्वानि
bhagavattvāni
|
Acusativo |
भगवत्त्वम्
bhagavattvam
|
भगवत्त्वे
bhagavattve
|
भगवत्त्वानि
bhagavattvāni
|
Instrumental |
भगवत्त्वेन
bhagavattvena
|
भगवत्त्वाभ्याम्
bhagavattvābhyām
|
भगवत्त्वैः
bhagavattvaiḥ
|
Dativo |
भगवत्त्वाय
bhagavattvāya
|
भगवत्त्वाभ्याम्
bhagavattvābhyām
|
भगवत्त्वेभ्यः
bhagavattvebhyaḥ
|
Ablativo |
भगवत्त्वात्
bhagavattvāt
|
भगवत्त्वाभ्याम्
bhagavattvābhyām
|
भगवत्त्वेभ्यः
bhagavattvebhyaḥ
|
Genitivo |
भगवत्त्वस्य
bhagavattvasya
|
भगवत्त्वयोः
bhagavattvayoḥ
|
भगवत्त्वानाम्
bhagavattvānām
|
Locativo |
भगवत्त्वे
bhagavattve
|
भगवत्त्वयोः
bhagavattvayoḥ
|
भगवत्त्वेषु
bhagavattveṣu
|