| Singular | Dual | Plural |
Nominativo |
भम्भारवः
bhambhāravaḥ
|
भम्भारवौ
bhambhāravau
|
भम्भारवाः
bhambhāravāḥ
|
Vocativo |
भम्भारव
bhambhārava
|
भम्भारवौ
bhambhāravau
|
भम्भारवाः
bhambhāravāḥ
|
Acusativo |
भम्भारवम्
bhambhāravam
|
भम्भारवौ
bhambhāravau
|
भम्भारवान्
bhambhāravān
|
Instrumental |
भम्भारवेण
bhambhāraveṇa
|
भम्भारवाभ्याम्
bhambhāravābhyām
|
भम्भारवैः
bhambhāravaiḥ
|
Dativo |
भम्भारवाय
bhambhāravāya
|
भम्भारवाभ्याम्
bhambhāravābhyām
|
भम्भारवेभ्यः
bhambhāravebhyaḥ
|
Ablativo |
भम्भारवात्
bhambhāravāt
|
भम्भारवाभ्याम्
bhambhāravābhyām
|
भम्भारवेभ्यः
bhambhāravebhyaḥ
|
Genitivo |
भम्भारवस्य
bhambhāravasya
|
भम्भारवयोः
bhambhāravayoḥ
|
भम्भारवाणाम्
bhambhāravāṇām
|
Locativo |
भम्भारवे
bhambhārave
|
भम्भारवयोः
bhambhāravayoḥ
|
भम्भारवेषु
bhambhāraveṣu
|