| Singular | Dual | Plural |
Nominativo |
भयकम्पः
bhayakampaḥ
|
भयकम्पौ
bhayakampau
|
भयकम्पाः
bhayakampāḥ
|
Vocativo |
भयकम्प
bhayakampa
|
भयकम्पौ
bhayakampau
|
भयकम्पाः
bhayakampāḥ
|
Acusativo |
भयकम्पम्
bhayakampam
|
भयकम्पौ
bhayakampau
|
भयकम्पान्
bhayakampān
|
Instrumental |
भयकम्पेन
bhayakampena
|
भयकम्पाभ्याम्
bhayakampābhyām
|
भयकम्पैः
bhayakampaiḥ
|
Dativo |
भयकम्पाय
bhayakampāya
|
भयकम्पाभ्याम्
bhayakampābhyām
|
भयकम्पेभ्यः
bhayakampebhyaḥ
|
Ablativo |
भयकम्पात्
bhayakampāt
|
भयकम्पाभ्याम्
bhayakampābhyām
|
भयकम्पेभ्यः
bhayakampebhyaḥ
|
Genitivo |
भयकम्पस्य
bhayakampasya
|
भयकम्पयोः
bhayakampayoḥ
|
भयकम्पानाम्
bhayakampānām
|
Locativo |
भयकम्पे
bhayakampe
|
भयकम्पयोः
bhayakampayoḥ
|
भयकम्पेषु
bhayakampeṣu
|