| Singular | Dual | Plural |
Nominativo |
भयंकर्त्री
bhayaṁkartrī
|
भयंकर्त्र्यौ
bhayaṁkartryau
|
भयंकर्त्र्यः
bhayaṁkartryaḥ
|
Vocativo |
भयंकर्त्रि
bhayaṁkartri
|
भयंकर्त्र्यौ
bhayaṁkartryau
|
भयंकर्त्र्यः
bhayaṁkartryaḥ
|
Acusativo |
भयंकर्त्रीम्
bhayaṁkartrīm
|
भयंकर्त्र्यौ
bhayaṁkartryau
|
भयंकर्त्रीः
bhayaṁkartrīḥ
|
Instrumental |
भयंकर्त्र्या
bhayaṁkartryā
|
भयंकर्त्रीभ्याम्
bhayaṁkartrībhyām
|
भयंकर्त्रीभिः
bhayaṁkartrībhiḥ
|
Dativo |
भयंकर्त्र्यै
bhayaṁkartryai
|
भयंकर्त्रीभ्याम्
bhayaṁkartrībhyām
|
भयंकर्त्रीभ्यः
bhayaṁkartrībhyaḥ
|
Ablativo |
भयंकर्त्र्याः
bhayaṁkartryāḥ
|
भयंकर्त्रीभ्याम्
bhayaṁkartrībhyām
|
भयंकर्त्रीभ्यः
bhayaṁkartrībhyaḥ
|
Genitivo |
भयंकर्त्र्याः
bhayaṁkartryāḥ
|
भयंकर्त्र्योः
bhayaṁkartryoḥ
|
भयंकर्त्रीणाम्
bhayaṁkartrīṇām
|
Locativo |
भयंकर्त्र्याम्
bhayaṁkartryām
|
भयंकर्त्र्योः
bhayaṁkartryoḥ
|
भयंकर्त्रीषु
bhayaṁkartrīṣu
|