| Singular | Dual | Plural |
Nominative |
भयंकर्त्री
bhayaṁkartrī
|
भयंकर्त्र्यौ
bhayaṁkartryau
|
भयंकर्त्र्यः
bhayaṁkartryaḥ
|
Vocative |
भयंकर्त्रि
bhayaṁkartri
|
भयंकर्त्र्यौ
bhayaṁkartryau
|
भयंकर्त्र्यः
bhayaṁkartryaḥ
|
Accusative |
भयंकर्त्रीम्
bhayaṁkartrīm
|
भयंकर्त्र्यौ
bhayaṁkartryau
|
भयंकर्त्रीः
bhayaṁkartrīḥ
|
Instrumental |
भयंकर्त्र्या
bhayaṁkartryā
|
भयंकर्त्रीभ्याम्
bhayaṁkartrībhyām
|
भयंकर्त्रीभिः
bhayaṁkartrībhiḥ
|
Dative |
भयंकर्त्र्यै
bhayaṁkartryai
|
भयंकर्त्रीभ्याम्
bhayaṁkartrībhyām
|
भयंकर्त्रीभ्यः
bhayaṁkartrībhyaḥ
|
Ablative |
भयंकर्त्र्याः
bhayaṁkartryāḥ
|
भयंकर्त्रीभ्याम्
bhayaṁkartrībhyām
|
भयंकर्त्रीभ्यः
bhayaṁkartrībhyaḥ
|
Genitive |
भयंकर्त्र्याः
bhayaṁkartryāḥ
|
भयंकर्त्र्योः
bhayaṁkartryoḥ
|
भयंकर्त्रीणाम्
bhayaṁkartrīṇām
|
Locative |
भयंकर्त्र्याम्
bhayaṁkartryām
|
भयंकर्त्र्योः
bhayaṁkartryoḥ
|
भयंकर्त्रीषु
bhayaṁkartrīṣu
|