| Singular | Dual | Plural |
Nominativo |
भयडिण्डिमः
bhayaḍiṇḍimaḥ
|
भयडिण्डिमौ
bhayaḍiṇḍimau
|
भयडिण्डिमाः
bhayaḍiṇḍimāḥ
|
Vocativo |
भयडिण्डिम
bhayaḍiṇḍima
|
भयडिण्डिमौ
bhayaḍiṇḍimau
|
भयडिण्डिमाः
bhayaḍiṇḍimāḥ
|
Acusativo |
भयडिण्डिमम्
bhayaḍiṇḍimam
|
भयडिण्डिमौ
bhayaḍiṇḍimau
|
भयडिण्डिमान्
bhayaḍiṇḍimān
|
Instrumental |
भयडिण्डिमेन
bhayaḍiṇḍimena
|
भयडिण्डिमाभ्याम्
bhayaḍiṇḍimābhyām
|
भयडिण्डिमैः
bhayaḍiṇḍimaiḥ
|
Dativo |
भयडिण्डिमाय
bhayaḍiṇḍimāya
|
भयडिण्डिमाभ्याम्
bhayaḍiṇḍimābhyām
|
भयडिण्डिमेभ्यः
bhayaḍiṇḍimebhyaḥ
|
Ablativo |
भयडिण्डिमात्
bhayaḍiṇḍimāt
|
भयडिण्डिमाभ्याम्
bhayaḍiṇḍimābhyām
|
भयडिण्डिमेभ्यः
bhayaḍiṇḍimebhyaḥ
|
Genitivo |
भयडिण्डिमस्य
bhayaḍiṇḍimasya
|
भयडिण्डिमयोः
bhayaḍiṇḍimayoḥ
|
भयडिण्डिमानाम्
bhayaḍiṇḍimānām
|
Locativo |
भयडिण्डिमे
bhayaḍiṇḍime
|
भयडिण्डिमयोः
bhayaḍiṇḍimayoḥ
|
भयडिण्डिमेषु
bhayaḍiṇḍimeṣu
|