Singular | Dual | Plural | |
Nominativo |
भयदायम्
bhayadāyam |
भयदाये
bhayadāye |
भयदायानि
bhayadāyāni |
Vocativo |
भयदाय
bhayadāya |
भयदाये
bhayadāye |
भयदायानि
bhayadāyāni |
Acusativo |
भयदायम्
bhayadāyam |
भयदाये
bhayadāye |
भयदायानि
bhayadāyāni |
Instrumental |
भयदायेन
bhayadāyena |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायैः
bhayadāyaiḥ |
Dativo |
भयदायाय
bhayadāyāya |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायेभ्यः
bhayadāyebhyaḥ |
Ablativo |
भयदायात्
bhayadāyāt |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायेभ्यः
bhayadāyebhyaḥ |
Genitivo |
भयदायस्य
bhayadāyasya |
भयदाययोः
bhayadāyayoḥ |
भयदायानाम्
bhayadāyānām |
Locativo |
भयदाये
bhayadāye |
भयदाययोः
bhayadāyayoḥ |
भयदायेषु
bhayadāyeṣu |