| Singular | Dual | Plural |
Nominativo |
भयदायिनी
bhayadāyinī
|
भयदायिन्यौ
bhayadāyinyau
|
भयदायिन्यः
bhayadāyinyaḥ
|
Vocativo |
भयदायिनि
bhayadāyini
|
भयदायिन्यौ
bhayadāyinyau
|
भयदायिन्यः
bhayadāyinyaḥ
|
Acusativo |
भयदायिनीम्
bhayadāyinīm
|
भयदायिन्यौ
bhayadāyinyau
|
भयदायिनीः
bhayadāyinīḥ
|
Instrumental |
भयदायिन्या
bhayadāyinyā
|
भयदायिनीभ्याम्
bhayadāyinībhyām
|
भयदायिनीभिः
bhayadāyinībhiḥ
|
Dativo |
भयदायिन्यै
bhayadāyinyai
|
भयदायिनीभ्याम्
bhayadāyinībhyām
|
भयदायिनीभ्यः
bhayadāyinībhyaḥ
|
Ablativo |
भयदायिन्याः
bhayadāyinyāḥ
|
भयदायिनीभ्याम्
bhayadāyinībhyām
|
भयदायिनीभ्यः
bhayadāyinībhyaḥ
|
Genitivo |
भयदायिन्याः
bhayadāyinyāḥ
|
भयदायिन्योः
bhayadāyinyoḥ
|
भयदायिनीनाम्
bhayadāyinīnām
|
Locativo |
भयदायिन्याम्
bhayadāyinyām
|
भयदायिन्योः
bhayadāyinyoḥ
|
भयदायिनीषु
bhayadāyinīṣu
|