Sanskrit tools

Sanskrit declension


Declension of भयदायिनी bhayadāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भयदायिनी bhayadāyinī
भयदायिन्यौ bhayadāyinyau
भयदायिन्यः bhayadāyinyaḥ
Vocative भयदायिनि bhayadāyini
भयदायिन्यौ bhayadāyinyau
भयदायिन्यः bhayadāyinyaḥ
Accusative भयदायिनीम् bhayadāyinīm
भयदायिन्यौ bhayadāyinyau
भयदायिनीः bhayadāyinīḥ
Instrumental भयदायिन्या bhayadāyinyā
भयदायिनीभ्याम् bhayadāyinībhyām
भयदायिनीभिः bhayadāyinībhiḥ
Dative भयदायिन्यै bhayadāyinyai
भयदायिनीभ्याम् bhayadāyinībhyām
भयदायिनीभ्यः bhayadāyinībhyaḥ
Ablative भयदायिन्याः bhayadāyinyāḥ
भयदायिनीभ्याम् bhayadāyinībhyām
भयदायिनीभ्यः bhayadāyinībhyaḥ
Genitive भयदायिन्याः bhayadāyinyāḥ
भयदायिन्योः bhayadāyinyoḥ
भयदायिनीनाम् bhayadāyinīnām
Locative भयदायिन्याम् bhayadāyinyām
भयदायिन्योः bhayadāyinyoḥ
भयदायिनीषु bhayadāyinīṣu