| Singular | Dual | Plural |
Nominativo |
भयद्रुतम्
bhayadrutam
|
भयद्रुते
bhayadrute
|
भयद्रुतानि
bhayadrutāni
|
Vocativo |
भयद्रुत
bhayadruta
|
भयद्रुते
bhayadrute
|
भयद्रुतानि
bhayadrutāni
|
Acusativo |
भयद्रुतम्
bhayadrutam
|
भयद्रुते
bhayadrute
|
भयद्रुतानि
bhayadrutāni
|
Instrumental |
भयद्रुतेन
bhayadrutena
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुतैः
bhayadrutaiḥ
|
Dativo |
भयद्रुताय
bhayadrutāya
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुतेभ्यः
bhayadrutebhyaḥ
|
Ablativo |
भयद्रुतात्
bhayadrutāt
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुतेभ्यः
bhayadrutebhyaḥ
|
Genitivo |
भयद्रुतस्य
bhayadrutasya
|
भयद्रुतयोः
bhayadrutayoḥ
|
भयद्रुतानाम्
bhayadrutānām
|
Locativo |
भयद्रुते
bhayadrute
|
भयद्रुतयोः
bhayadrutayoḥ
|
भयद्रुतेषु
bhayadruteṣu
|