| Singular | Dual | Plural |
Nominativo |
भयभ्रष्टम्
bhayabhraṣṭam
|
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टानि
bhayabhraṣṭāni
|
Vocativo |
भयभ्रष्ट
bhayabhraṣṭa
|
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टानि
bhayabhraṣṭāni
|
Acusativo |
भयभ्रष्टम्
bhayabhraṣṭam
|
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टानि
bhayabhraṣṭāni
|
Instrumental |
भयभ्रष्टेन
bhayabhraṣṭena
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टैः
bhayabhraṣṭaiḥ
|
Dativo |
भयभ्रष्टाय
bhayabhraṣṭāya
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टेभ्यः
bhayabhraṣṭebhyaḥ
|
Ablativo |
भयभ्रष्टात्
bhayabhraṣṭāt
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टेभ्यः
bhayabhraṣṭebhyaḥ
|
Genitivo |
भयभ्रष्टस्य
bhayabhraṣṭasya
|
भयभ्रष्टयोः
bhayabhraṣṭayoḥ
|
भयभ्रष्टानाम्
bhayabhraṣṭānām
|
Locativo |
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टयोः
bhayabhraṣṭayoḥ
|
भयभ्रष्टेषु
bhayabhraṣṭeṣu
|