| Singular | Dual | Plural |
Nominativo |
भयविधायिनी
bhayavidhāyinī
|
भयविधायिन्यौ
bhayavidhāyinyau
|
भयविधायिन्यः
bhayavidhāyinyaḥ
|
Vocativo |
भयविधायिनि
bhayavidhāyini
|
भयविधायिन्यौ
bhayavidhāyinyau
|
भयविधायिन्यः
bhayavidhāyinyaḥ
|
Acusativo |
भयविधायिनीम्
bhayavidhāyinīm
|
भयविधायिन्यौ
bhayavidhāyinyau
|
भयविधायिनीः
bhayavidhāyinīḥ
|
Instrumental |
भयविधायिन्या
bhayavidhāyinyā
|
भयविधायिनीभ्याम्
bhayavidhāyinībhyām
|
भयविधायिनीभिः
bhayavidhāyinībhiḥ
|
Dativo |
भयविधायिन्यै
bhayavidhāyinyai
|
भयविधायिनीभ्याम्
bhayavidhāyinībhyām
|
भयविधायिनीभ्यः
bhayavidhāyinībhyaḥ
|
Ablativo |
भयविधायिन्याः
bhayavidhāyinyāḥ
|
भयविधायिनीभ्याम्
bhayavidhāyinībhyām
|
भयविधायिनीभ्यः
bhayavidhāyinībhyaḥ
|
Genitivo |
भयविधायिन्याः
bhayavidhāyinyāḥ
|
भयविधायिन्योः
bhayavidhāyinyoḥ
|
भयविधायिनीनाम्
bhayavidhāyinīnām
|
Locativo |
भयविधायिन्याम्
bhayavidhāyinyām
|
भयविधायिन्योः
bhayavidhāyinyoḥ
|
भयविधायिनीषु
bhayavidhāyinīṣu
|