Sanskrit tools

Sanskrit declension


Declension of भयविधायिनी bhayavidhāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भयविधायिनी bhayavidhāyinī
भयविधायिन्यौ bhayavidhāyinyau
भयविधायिन्यः bhayavidhāyinyaḥ
Vocative भयविधायिनि bhayavidhāyini
भयविधायिन्यौ bhayavidhāyinyau
भयविधायिन्यः bhayavidhāyinyaḥ
Accusative भयविधायिनीम् bhayavidhāyinīm
भयविधायिन्यौ bhayavidhāyinyau
भयविधायिनीः bhayavidhāyinīḥ
Instrumental भयविधायिन्या bhayavidhāyinyā
भयविधायिनीभ्याम् bhayavidhāyinībhyām
भयविधायिनीभिः bhayavidhāyinībhiḥ
Dative भयविधायिन्यै bhayavidhāyinyai
भयविधायिनीभ्याम् bhayavidhāyinībhyām
भयविधायिनीभ्यः bhayavidhāyinībhyaḥ
Ablative भयविधायिन्याः bhayavidhāyinyāḥ
भयविधायिनीभ्याम् bhayavidhāyinībhyām
भयविधायिनीभ्यः bhayavidhāyinībhyaḥ
Genitive भयविधायिन्याः bhayavidhāyinyāḥ
भयविधायिन्योः bhayavidhāyinyoḥ
भयविधायिनीनाम् bhayavidhāyinīnām
Locative भयविधायिन्याम् bhayavidhāyinyām
भयविधायिन्योः bhayavidhāyinyoḥ
भयविधायिनीषु bhayavidhāyinīṣu