Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयविधायिन् bhayavidhāyin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भयविधायि bhayavidhāyi
भयविधायिनी bhayavidhāyinī
भयविधायीनि bhayavidhāyīni
Vocativo भयविधायि bhayavidhāyi
भयविधायिन् bhayavidhāyin
भयविधायिनी bhayavidhāyinī
भयविधायीनि bhayavidhāyīni
Acusativo भयविधायि bhayavidhāyi
भयविधायिनी bhayavidhāyinī
भयविधायीनि bhayavidhāyīni
Instrumental भयविधायिना bhayavidhāyinā
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभिः bhayavidhāyibhiḥ
Dativo भयविधायिने bhayavidhāyine
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभ्यः bhayavidhāyibhyaḥ
Ablativo भयविधायिनः bhayavidhāyinaḥ
भयविधायिभ्याम् bhayavidhāyibhyām
भयविधायिभ्यः bhayavidhāyibhyaḥ
Genitivo भयविधायिनः bhayavidhāyinaḥ
भयविधायिनोः bhayavidhāyinoḥ
भयविधायिनाम् bhayavidhāyinām
Locativo भयविधायिनि bhayavidhāyini
भयविधायिनोः bhayavidhāyinoḥ
भयविधायिषु bhayavidhāyiṣu