Singular | Dual | Plural | |
Nominativo |
भयविधायि
bhayavidhāyi |
भयविधायिनी
bhayavidhāyinī |
भयविधायीनि
bhayavidhāyīni |
Vocativo |
भयविधायि
bhayavidhāyi भयविधायिन् bhayavidhāyin |
भयविधायिनी
bhayavidhāyinī |
भयविधायीनि
bhayavidhāyīni |
Acusativo |
भयविधायि
bhayavidhāyi |
भयविधायिनी
bhayavidhāyinī |
भयविधायीनि
bhayavidhāyīni |
Instrumental |
भयविधायिना
bhayavidhāyinā |
भयविधायिभ्याम्
bhayavidhāyibhyām |
भयविधायिभिः
bhayavidhāyibhiḥ |
Dativo |
भयविधायिने
bhayavidhāyine |
भयविधायिभ्याम्
bhayavidhāyibhyām |
भयविधायिभ्यः
bhayavidhāyibhyaḥ |
Ablativo |
भयविधायिनः
bhayavidhāyinaḥ |
भयविधायिभ्याम्
bhayavidhāyibhyām |
भयविधायिभ्यः
bhayavidhāyibhyaḥ |
Genitivo |
भयविधायिनः
bhayavidhāyinaḥ |
भयविधायिनोः
bhayavidhāyinoḥ |
भयविधायिनाम्
bhayavidhāyinām |
Locativo |
भयविधायिनि
bhayavidhāyini |
भयविधायिनोः
bhayavidhāyinoḥ |
भयविधायिषु
bhayavidhāyiṣu |