| Singular | Dual | Plural |
Nominativo |
भयव्यूहः
bhayavyūhaḥ
|
भयव्यूहौ
bhayavyūhau
|
भयव्यूहाः
bhayavyūhāḥ
|
Vocativo |
भयव्यूह
bhayavyūha
|
भयव्यूहौ
bhayavyūhau
|
भयव्यूहाः
bhayavyūhāḥ
|
Acusativo |
भयव्यूहम्
bhayavyūham
|
भयव्यूहौ
bhayavyūhau
|
भयव्यूहान्
bhayavyūhān
|
Instrumental |
भयव्यूहेन
bhayavyūhena
|
भयव्यूहाभ्याम्
bhayavyūhābhyām
|
भयव्यूहैः
bhayavyūhaiḥ
|
Dativo |
भयव्यूहाय
bhayavyūhāya
|
भयव्यूहाभ्याम्
bhayavyūhābhyām
|
भयव्यूहेभ्यः
bhayavyūhebhyaḥ
|
Ablativo |
भयव्यूहात्
bhayavyūhāt
|
भयव्यूहाभ्याम्
bhayavyūhābhyām
|
भयव्यूहेभ्यः
bhayavyūhebhyaḥ
|
Genitivo |
भयव्यूहस्य
bhayavyūhasya
|
भयव्यूहयोः
bhayavyūhayoḥ
|
भयव्यूहानाम्
bhayavyūhānām
|
Locativo |
भयव्यूहे
bhayavyūhe
|
भयव्यूहयोः
bhayavyūhayoḥ
|
भयव्यूहेषु
bhayavyūheṣu
|