Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयशोकसमाविष्ट bhayaśokasamāviṣṭa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयशोकसमाविष्टः bhayaśokasamāviṣṭaḥ
भयशोकसमाविष्टौ bhayaśokasamāviṣṭau
भयशोकसमाविष्टाः bhayaśokasamāviṣṭāḥ
Vocativo भयशोकसमाविष्ट bhayaśokasamāviṣṭa
भयशोकसमाविष्टौ bhayaśokasamāviṣṭau
भयशोकसमाविष्टाः bhayaśokasamāviṣṭāḥ
Acusativo भयशोकसमाविष्टम् bhayaśokasamāviṣṭam
भयशोकसमाविष्टौ bhayaśokasamāviṣṭau
भयशोकसमाविष्टान् bhayaśokasamāviṣṭān
Instrumental भयशोकसमाविष्टेन bhayaśokasamāviṣṭena
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टैः bhayaśokasamāviṣṭaiḥ
Dativo भयशोकसमाविष्टाय bhayaśokasamāviṣṭāya
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टेभ्यः bhayaśokasamāviṣṭebhyaḥ
Ablativo भयशोकसमाविष्टात् bhayaśokasamāviṣṭāt
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टेभ्यः bhayaśokasamāviṣṭebhyaḥ
Genitivo भयशोकसमाविष्टस्य bhayaśokasamāviṣṭasya
भयशोकसमाविष्टयोः bhayaśokasamāviṣṭayoḥ
भयशोकसमाविष्टानाम् bhayaśokasamāviṣṭānām
Locativo भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टयोः bhayaśokasamāviṣṭayoḥ
भयशोकसमाविष्टेषु bhayaśokasamāviṣṭeṣu