Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman, f.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo भयसंहृष्टरोमा bhayasaṁhṛṣṭaromā
भयसंहृष्टरोमाणौ bhayasaṁhṛṣṭaromāṇau
भयसंहृष्टरोमाणः bhayasaṁhṛṣṭaromāṇaḥ
Vocativo भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman
भयसंहृष्टरोमाणौ bhayasaṁhṛṣṭaromāṇau
भयसंहृष्टरोमाणः bhayasaṁhṛṣṭaromāṇaḥ
Acusativo भयसंहृष्टरोमाणम् bhayasaṁhṛṣṭaromāṇam
भयसंहृष्टरोमाणौ bhayasaṁhṛṣṭaromāṇau
भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
Instrumental भयसंहृष्टरोम्णा bhayasaṁhṛṣṭaromṇā
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभिः bhayasaṁhṛṣṭaromabhiḥ
Dativo भयसंहृष्टरोम्णे bhayasaṁhṛṣṭaromṇe
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभ्यः bhayasaṁhṛṣṭaromabhyaḥ
Ablativo भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभ्यः bhayasaṁhṛṣṭaromabhyaḥ
Genitivo भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
भयसंहृष्टरोम्णोः bhayasaṁhṛṣṭaromṇoḥ
भयसंहृष्टरोम्णाम् bhayasaṁhṛṣṭaromṇām
Locativo भयसंहृष्टरोम्णि bhayasaṁhṛṣṭaromṇi
भयसंहृष्टरोमणि bhayasaṁhṛṣṭaromaṇi
भयसंहृष्टरोम्णोः bhayasaṁhṛṣṭaromṇoḥ
भयसंहृष्टरोमसु bhayasaṁhṛṣṭaromasu