Singular | Dual | Plural | |
Nominativo |
भयसंहृष्टरोमा
bhayasaṁhṛṣṭaromā |
भयसंहृष्टरोमाणौ
bhayasaṁhṛṣṭaromāṇau |
भयसंहृष्टरोमाणः
bhayasaṁhṛṣṭaromāṇaḥ |
Vocativo |
भयसंहृष्टरोमन्
bhayasaṁhṛṣṭaroman |
भयसंहृष्टरोमाणौ
bhayasaṁhṛṣṭaromāṇau |
भयसंहृष्टरोमाणः
bhayasaṁhṛṣṭaromāṇaḥ |
Acusativo |
भयसंहृष्टरोमाणम्
bhayasaṁhṛṣṭaromāṇam |
भयसंहृष्टरोमाणौ
bhayasaṁhṛṣṭaromāṇau |
भयसंहृष्टरोम्णः
bhayasaṁhṛṣṭaromṇaḥ |
Instrumental |
भयसंहृष्टरोम्णा
bhayasaṁhṛṣṭaromṇā |
भयसंहृष्टरोमभ्याम्
bhayasaṁhṛṣṭaromabhyām |
भयसंहृष्टरोमभिः
bhayasaṁhṛṣṭaromabhiḥ |
Dativo |
भयसंहृष्टरोम्णे
bhayasaṁhṛṣṭaromṇe |
भयसंहृष्टरोमभ्याम्
bhayasaṁhṛṣṭaromabhyām |
भयसंहृष्टरोमभ्यः
bhayasaṁhṛṣṭaromabhyaḥ |
Ablativo |
भयसंहृष्टरोम्णः
bhayasaṁhṛṣṭaromṇaḥ |
भयसंहृष्टरोमभ्याम्
bhayasaṁhṛṣṭaromabhyām |
भयसंहृष्टरोमभ्यः
bhayasaṁhṛṣṭaromabhyaḥ |
Genitivo |
भयसंहृष्टरोम्णः
bhayasaṁhṛṣṭaromṇaḥ |
भयसंहृष्टरोम्णोः
bhayasaṁhṛṣṭaromṇoḥ |
भयसंहृष्टरोम्णाम्
bhayasaṁhṛṣṭaromṇām |
Locativo |
भयसंहृष्टरोम्णि
bhayasaṁhṛṣṭaromṇi भयसंहृष्टरोमणि bhayasaṁhṛṣṭaromaṇi |
भयसंहृष्टरोम्णोः
bhayasaṁhṛṣṭaromṇoḥ |
भयसंहृष्टरोमसु
bhayasaṁhṛṣṭaromasu |