| Singular | Dual | Plural |
Nominativo |
भयैकप्रवणः
bhayaikapravaṇaḥ
|
भयैकप्रवणौ
bhayaikapravaṇau
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Vocativo |
भयैकप्रवण
bhayaikapravaṇa
|
भयैकप्रवणौ
bhayaikapravaṇau
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Acusativo |
भयैकप्रवणम्
bhayaikapravaṇam
|
भयैकप्रवणौ
bhayaikapravaṇau
|
भयैकप्रवणान्
bhayaikapravaṇān
|
Instrumental |
भयैकप्रवणेन
bhayaikapravaṇena
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणैः
bhayaikapravaṇaiḥ
|
Dativo |
भयैकप्रवणाय
bhayaikapravaṇāya
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणेभ्यः
bhayaikapravaṇebhyaḥ
|
Ablativo |
भयैकप्रवणात्
bhayaikapravaṇāt
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणेभ्यः
bhayaikapravaṇebhyaḥ
|
Genitivo |
भयैकप्रवणस्य
bhayaikapravaṇasya
|
भयैकप्रवणयोः
bhayaikapravaṇayoḥ
|
भयैकप्रवणानाम्
bhayaikapravaṇānām
|
Locativo |
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणयोः
bhayaikapravaṇayoḥ
|
भयैकप्रवणेषु
bhayaikapravaṇeṣu
|