| Singular | Dual | Plural |
Nominativo |
भयोत्तरः
bhayottaraḥ
|
भयोत्तरौ
bhayottarau
|
भयोत्तराः
bhayottarāḥ
|
Vocativo |
भयोत्तर
bhayottara
|
भयोत्तरौ
bhayottarau
|
भयोत्तराः
bhayottarāḥ
|
Acusativo |
भयोत्तरम्
bhayottaram
|
भयोत्तरौ
bhayottarau
|
भयोत्तरान्
bhayottarān
|
Instrumental |
भयोत्तरेण
bhayottareṇa
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तरैः
bhayottaraiḥ
|
Dativo |
भयोत्तराय
bhayottarāya
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तरेभ्यः
bhayottarebhyaḥ
|
Ablativo |
भयोत्तरात्
bhayottarāt
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तरेभ्यः
bhayottarebhyaḥ
|
Genitivo |
भयोत्तरस्य
bhayottarasya
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तराणाम्
bhayottarāṇām
|
Locativo |
भयोत्तरे
bhayottare
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तरेषु
bhayottareṣu
|