| Singular | Dual | Plural |
Nominativo |
भयाल्वी
bhayālvī
|
भयाल्व्यौ
bhayālvyau
|
भयाल्व्यः
bhayālvyaḥ
|
Vocativo |
भयाल्वि
bhayālvi
|
भयाल्व्यौ
bhayālvyau
|
भयाल्व्यः
bhayālvyaḥ
|
Acusativo |
भयाल्वीम्
bhayālvīm
|
भयाल्व्यौ
bhayālvyau
|
भयाल्वीः
bhayālvīḥ
|
Instrumental |
भयाल्व्या
bhayālvyā
|
भयाल्वीभ्याम्
bhayālvībhyām
|
भयाल्वीभिः
bhayālvībhiḥ
|
Dativo |
भयाल्व्यै
bhayālvyai
|
भयाल्वीभ्याम्
bhayālvībhyām
|
भयाल्वीभ्यः
bhayālvībhyaḥ
|
Ablativo |
भयाल्व्याः
bhayālvyāḥ
|
भयाल्वीभ्याम्
bhayālvībhyām
|
भयाल्वीभ्यः
bhayālvībhyaḥ
|
Genitivo |
भयाल्व्याः
bhayālvyāḥ
|
भयाल्व्योः
bhayālvyoḥ
|
भयाल्वीनाम्
bhayālvīnām
|
Locativo |
भयाल्व्याम्
bhayālvyām
|
भयाल्व्योः
bhayālvyoḥ
|
भयाल्वीषु
bhayālvīṣu
|