Sanskrit tools

Sanskrit declension


Declension of भयाल्वी bhayālvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भयाल्वी bhayālvī
भयाल्व्यौ bhayālvyau
भयाल्व्यः bhayālvyaḥ
Vocative भयाल्वि bhayālvi
भयाल्व्यौ bhayālvyau
भयाल्व्यः bhayālvyaḥ
Accusative भयाल्वीम् bhayālvīm
भयाल्व्यौ bhayālvyau
भयाल्वीः bhayālvīḥ
Instrumental भयाल्व्या bhayālvyā
भयाल्वीभ्याम् bhayālvībhyām
भयाल्वीभिः bhayālvībhiḥ
Dative भयाल्व्यै bhayālvyai
भयाल्वीभ्याम् bhayālvībhyām
भयाल्वीभ्यः bhayālvībhyaḥ
Ablative भयाल्व्याः bhayālvyāḥ
भयाल्वीभ्याम् bhayālvībhyām
भयाल्वीभ्यः bhayālvībhyaḥ
Genitive भयाल्व्याः bhayālvyāḥ
भयाल्व्योः bhayālvyoḥ
भयाल्वीनाम् bhayālvīnām
Locative भयाल्व्याम् bhayālvyām
भयाल्व्योः bhayālvyoḥ
भयाल्वीषु bhayālvīṣu