| Singular | Dual | Plural |
Nominativo |
भरेषुजा
bhareṣujā
|
भरेषुजे
bhareṣuje
|
भरेषुजाः
bhareṣujāḥ
|
Vocativo |
भरेषुजे
bhareṣuje
|
भरेषुजे
bhareṣuje
|
भरेषुजाः
bhareṣujāḥ
|
Acusativo |
भरेषुजाम्
bhareṣujām
|
भरेषुजे
bhareṣuje
|
भरेषुजाः
bhareṣujāḥ
|
Instrumental |
भरेषुजया
bhareṣujayā
|
भरेषुजाभ्याम्
bhareṣujābhyām
|
भरेषुजाभिः
bhareṣujābhiḥ
|
Dativo |
भरेषुजायै
bhareṣujāyai
|
भरेषुजाभ्याम्
bhareṣujābhyām
|
भरेषुजाभ्यः
bhareṣujābhyaḥ
|
Ablativo |
भरेषुजायाः
bhareṣujāyāḥ
|
भरेषुजाभ्याम्
bhareṣujābhyām
|
भरेषुजाभ्यः
bhareṣujābhyaḥ
|
Genitivo |
भरेषुजायाः
bhareṣujāyāḥ
|
भरेषुजयोः
bhareṣujayoḥ
|
भरेषुजानाम्
bhareṣujānām
|
Locativo |
भरेषुजायाम्
bhareṣujāyām
|
भरेषुजयोः
bhareṣujayoḥ
|
भरेषुजासु
bhareṣujāsu
|