Singular | Dual | Plural | |
Nominativo |
भरटिकम्
bharaṭikam |
भरटिके
bharaṭike |
भरटिकानि
bharaṭikāni |
Vocativo |
भरटिक
bharaṭika |
भरटिके
bharaṭike |
भरटिकानि
bharaṭikāni |
Acusativo |
भरटिकम्
bharaṭikam |
भरटिके
bharaṭike |
भरटिकानि
bharaṭikāni |
Instrumental |
भरटिकेन
bharaṭikena |
भरटिकाभ्याम्
bharaṭikābhyām |
भरटिकैः
bharaṭikaiḥ |
Dativo |
भरटिकाय
bharaṭikāya |
भरटिकाभ्याम्
bharaṭikābhyām |
भरटिकेभ्यः
bharaṭikebhyaḥ |
Ablativo |
भरटिकात्
bharaṭikāt |
भरटिकाभ्याम्
bharaṭikābhyām |
भरटिकेभ्यः
bharaṭikebhyaḥ |
Genitivo |
भरटिकस्य
bharaṭikasya |
भरटिकयोः
bharaṭikayoḥ |
भरटिकानाम्
bharaṭikānām |
Locativo |
भरटिके
bharaṭike |
भरटिकयोः
bharaṭikayoḥ |
भरटिकेषु
bharaṭikeṣu |