Singular | Dual | Plural | |
Nominativo |
भरणिकः
bharaṇikaḥ |
भरणिकौ
bharaṇikau |
भरणिकाः
bharaṇikāḥ |
Vocativo |
भरणिक
bharaṇika |
भरणिकौ
bharaṇikau |
भरणिकाः
bharaṇikāḥ |
Acusativo |
भरणिकम्
bharaṇikam |
भरणिकौ
bharaṇikau |
भरणिकान्
bharaṇikān |
Instrumental |
भरणिकेन
bharaṇikena |
भरणिकाभ्याम्
bharaṇikābhyām |
भरणिकैः
bharaṇikaiḥ |
Dativo |
भरणिकाय
bharaṇikāya |
भरणिकाभ्याम्
bharaṇikābhyām |
भरणिकेभ्यः
bharaṇikebhyaḥ |
Ablativo |
भरणिकात्
bharaṇikāt |
भरणिकाभ्याम्
bharaṇikābhyām |
भरणिकेभ्यः
bharaṇikebhyaḥ |
Genitivo |
भरणिकस्य
bharaṇikasya |
भरणिकयोः
bharaṇikayoḥ |
भरणिकानाम्
bharaṇikānām |
Locativo |
भरणिके
bharaṇike |
भरणिकयोः
bharaṇikayoḥ |
भरणिकेषु
bharaṇikeṣu |