Singular | Dual | Plural | |
Nominativo |
भरणीयम्
bharaṇīyam |
भरणीये
bharaṇīye |
भरणीयानि
bharaṇīyāni |
Vocativo |
भरणीय
bharaṇīya |
भरणीये
bharaṇīye |
भरणीयानि
bharaṇīyāni |
Acusativo |
भरणीयम्
bharaṇīyam |
भरणीये
bharaṇīye |
भरणीयानि
bharaṇīyāni |
Instrumental |
भरणीयेन
bharaṇīyena |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयैः
bharaṇīyaiḥ |
Dativo |
भरणीयाय
bharaṇīyāya |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयेभ्यः
bharaṇīyebhyaḥ |
Ablativo |
भरणीयात्
bharaṇīyāt |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयेभ्यः
bharaṇīyebhyaḥ |
Genitivo |
भरणीयस्य
bharaṇīyasya |
भरणीययोः
bharaṇīyayoḥ |
भरणीयानाम्
bharaṇīyānām |
Locativo |
भरणीये
bharaṇīye |
भरणीययोः
bharaṇīyayoḥ |
भरणीयेषु
bharaṇīyeṣu |