Singular | Dual | Plural | |
Nominativo |
भरतम्
bharatam |
भरते
bharate |
भरतानि
bharatāni |
Vocativo |
भरत
bharata |
भरते
bharate |
भरतानि
bharatāni |
Acusativo |
भरतम्
bharatam |
भरते
bharate |
भरतानि
bharatāni |
Instrumental |
भरतेन
bharatena |
भरताभ्याम्
bharatābhyām |
भरतैः
bharataiḥ |
Dativo |
भरताय
bharatāya |
भरताभ्याम्
bharatābhyām |
भरतेभ्यः
bharatebhyaḥ |
Ablativo |
भरतात्
bharatāt |
भरताभ्याम्
bharatābhyām |
भरतेभ्यः
bharatebhyaḥ |
Genitivo |
भरतस्य
bharatasya |
भरतयोः
bharatayoḥ |
भरतानाम्
bharatānām |
Locativo |
भरते
bharate |
भरतयोः
bharatayoḥ |
भरतेषु
bharateṣu |