| Singular | Dual | Plural |
Nominativo |
भरतखण्डम्
bharatakhaṇḍam
|
भरतखण्डे
bharatakhaṇḍe
|
भरतखण्डानि
bharatakhaṇḍāni
|
Vocativo |
भरतखण्ड
bharatakhaṇḍa
|
भरतखण्डे
bharatakhaṇḍe
|
भरतखण्डानि
bharatakhaṇḍāni
|
Acusativo |
भरतखण्डम्
bharatakhaṇḍam
|
भरतखण्डे
bharatakhaṇḍe
|
भरतखण्डानि
bharatakhaṇḍāni
|
Instrumental |
भरतखण्डेन
bharatakhaṇḍena
|
भरतखण्डाभ्याम्
bharatakhaṇḍābhyām
|
भरतखण्डैः
bharatakhaṇḍaiḥ
|
Dativo |
भरतखण्डाय
bharatakhaṇḍāya
|
भरतखण्डाभ्याम्
bharatakhaṇḍābhyām
|
भरतखण्डेभ्यः
bharatakhaṇḍebhyaḥ
|
Ablativo |
भरतखण्डात्
bharatakhaṇḍāt
|
भरतखण्डाभ्याम्
bharatakhaṇḍābhyām
|
भरतखण्डेभ्यः
bharatakhaṇḍebhyaḥ
|
Genitivo |
भरतखण्डस्य
bharatakhaṇḍasya
|
भरतखण्डयोः
bharatakhaṇḍayoḥ
|
भरतखण्डानाम्
bharatakhaṇḍānām
|
Locativo |
भरतखण्डे
bharatakhaṇḍe
|
भरतखण्डयोः
bharatakhaṇḍayoḥ
|
भरतखण्डेषु
bharatakhaṇḍeṣu
|