| Singular | Dual | Plural |
Nominativo |
भरतपालः
bharatapālaḥ
|
भरतपालौ
bharatapālau
|
भरतपालाः
bharatapālāḥ
|
Vocativo |
भरतपाल
bharatapāla
|
भरतपालौ
bharatapālau
|
भरतपालाः
bharatapālāḥ
|
Acusativo |
भरतपालम्
bharatapālam
|
भरतपालौ
bharatapālau
|
भरतपालान्
bharatapālān
|
Instrumental |
भरतपालेन
bharatapālena
|
भरतपालाभ्याम्
bharatapālābhyām
|
भरतपालैः
bharatapālaiḥ
|
Dativo |
भरतपालाय
bharatapālāya
|
भरतपालाभ्याम्
bharatapālābhyām
|
भरतपालेभ्यः
bharatapālebhyaḥ
|
Ablativo |
भरतपालात्
bharatapālāt
|
भरतपालाभ्याम्
bharatapālābhyām
|
भरतपालेभ्यः
bharatapālebhyaḥ
|
Genitivo |
भरतपालस्य
bharatapālasya
|
भरतपालयोः
bharatapālayoḥ
|
भरतपालानाम्
bharatapālānām
|
Locativo |
भरतपाले
bharatapāle
|
भरतपालयोः
bharatapālayoḥ
|
भरतपालेषु
bharatapāleṣu
|