| Singular | Dual | Plural |
Nominativo |
भरतपुत्रकः
bharataputrakaḥ
|
भरतपुत्रकौ
bharataputrakau
|
भरतपुत्रकाः
bharataputrakāḥ
|
Vocativo |
भरतपुत्रक
bharataputraka
|
भरतपुत्रकौ
bharataputrakau
|
भरतपुत्रकाः
bharataputrakāḥ
|
Acusativo |
भरतपुत्रकम्
bharataputrakam
|
भरतपुत्रकौ
bharataputrakau
|
भरतपुत्रकान्
bharataputrakān
|
Instrumental |
भरतपुत्रकेण
bharataputrakeṇa
|
भरतपुत्रकाभ्याम्
bharataputrakābhyām
|
भरतपुत्रकैः
bharataputrakaiḥ
|
Dativo |
भरतपुत्रकाय
bharataputrakāya
|
भरतपुत्रकाभ्याम्
bharataputrakābhyām
|
भरतपुत्रकेभ्यः
bharataputrakebhyaḥ
|
Ablativo |
भरतपुत्रकात्
bharataputrakāt
|
भरतपुत्रकाभ्याम्
bharataputrakābhyām
|
भरतपुत्रकेभ्यः
bharataputrakebhyaḥ
|
Genitivo |
भरतपुत्रकस्य
bharataputrakasya
|
भरतपुत्रकयोः
bharataputrakayoḥ
|
भरतपुत्रकाणाम्
bharataputrakāṇām
|
Locativo |
भरतपुत्रके
bharataputrake
|
भरतपुत्रकयोः
bharataputrakayoḥ
|
भरतपुत्रकेषु
bharataputrakeṣu
|