| Singular | Dual | Plural |
Nominativo |
भरद्वाजकः
bharadvājakaḥ
|
भरद्वाजकौ
bharadvājakau
|
भरद्वाजकाः
bharadvājakāḥ
|
Vocativo |
भरद्वाजक
bharadvājaka
|
भरद्वाजकौ
bharadvājakau
|
भरद्वाजकाः
bharadvājakāḥ
|
Acusativo |
भरद्वाजकम्
bharadvājakam
|
भरद्वाजकौ
bharadvājakau
|
भरद्वाजकान्
bharadvājakān
|
Instrumental |
भरद्वाजकेन
bharadvājakena
|
भरद्वाजकाभ्याम्
bharadvājakābhyām
|
भरद्वाजकैः
bharadvājakaiḥ
|
Dativo |
भरद्वाजकाय
bharadvājakāya
|
भरद्वाजकाभ्याम्
bharadvājakābhyām
|
भरद्वाजकेभ्यः
bharadvājakebhyaḥ
|
Ablativo |
भरद्वाजकात्
bharadvājakāt
|
भरद्वाजकाभ्याम्
bharadvājakābhyām
|
भरद्वाजकेभ्यः
bharadvājakebhyaḥ
|
Genitivo |
भरद्वाजकस्य
bharadvājakasya
|
भरद्वाजकयोः
bharadvājakayoḥ
|
भरद्वाजकानाम्
bharadvājakānām
|
Locativo |
भरद्वाजके
bharadvājake
|
भरद्वाजकयोः
bharadvājakayoḥ
|
भरद्वाजकेषु
bharadvājakeṣu
|