Singular | Dual | Plural | |
Nominativo |
भरिणी
bhariṇī |
भरिण्यौ
bhariṇyau |
भरिण्यः
bhariṇyaḥ |
Vocativo |
भरिणि
bhariṇi |
भरिण्यौ
bhariṇyau |
भरिण्यः
bhariṇyaḥ |
Acusativo |
भरिणीम्
bhariṇīm |
भरिण्यौ
bhariṇyau |
भरिणीः
bhariṇīḥ |
Instrumental |
भरिण्या
bhariṇyā |
भरिणीभ्याम्
bhariṇībhyām |
भरिणीभिः
bhariṇībhiḥ |
Dativo |
भरिण्यै
bhariṇyai |
भरिणीभ्याम्
bhariṇībhyām |
भरिणीभ्यः
bhariṇībhyaḥ |
Ablativo |
भरिण्याः
bhariṇyāḥ |
भरिणीभ्याम्
bhariṇībhyām |
भरिणीभ्यः
bhariṇībhyaḥ |
Genitivo |
भरिण्याः
bhariṇyāḥ |
भरिण्योः
bhariṇyoḥ |
भरिणीनाम्
bhariṇīnām |
Locativo |
भरिण्याम्
bhariṇyām |
भरिण्योः
bhariṇyoḥ |
भरिणीषु
bhariṇīṣu |